A 336-17 Māghasnānamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/17
Title: Māghasnānamāhātmya
Dimensions: 20 x 6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/966
Remarks:


Reel No. A 336-17 Inventory No. 97261

Title Māghasnānamāhātmya

Remarks assigned to the Vidyāpurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 6.0 cm

Folios 4

Lines per Folio 6

Foliation figures in the middle right hnd margins of verso

Scribe Gaṃgādhararāja

Date of Copying NS 798

Place of Deposit NAK

Accession No. 4/966/3

Manuscript Features

Stamp Vīrapustakālaya

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kailāśaśikharāsīnaṃ devadevaṃ maheśvaraaṃ |

praṇipatyātha se(2)nānī māhātmyaṃ samapṛcchata ||

deva pāpaviśuddhātma karmmaṇā kena jāyate |

pāpa(3)kaṃcuka saṃśuddhaṃ, mahāpātaka nāśanaṃ ||

īśvara uvāca ||

śrūyatāṃ putra senāni pā(4)takānāṃ viśodhanaṃ |

brahmahatyādibhiḥ pāpair mucyate sarvvakilviṣaiḥ ||

gaṃgādi sarvva(5)tīrtheṣu māghasnānaṃ kṛte sati |

sa mukta sarvvapāpebhyaḥ prāpnoti paramāṅgatiṃ || (fol. 1v1–5)

End

anena brahmabījena, prabhāvojjvalatejasā |

duritogha(!) vināśārthaṃ, mantrapūtena siñcayet ||

haviṣyānnaṃ ca bhuṃjīta, māghasnānaphalaṃ labhet |

labhate sarvvakāmaṃ ca, mucyate sarvva kilviṣāt ||

phalam e(2)kaṃ tyajed yac ca, tatphalaṃ pūrṇṇimādine |

brāhmaṇāya pradātavyaṃ, paścāt prāsanam ārabhet || (fol. 4r5–4v2)

Colophon

iti vidyāpurāṇe, maghasnānamāhātmyaṃ samāptaṃ || ❁ || śubham astu savvadā || ❁ ||(4) saṃvat 798 māghaśukla pūrṇṇamasyāṃ(!) tithau, likhita (!) vipra śrīgaṃgādhararājena || || (fol. 4v3–4)

Microfilm Details

Reel No. A 336/17

Date of Filming 30-04-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-04-2004

Bibliography