A 336-17 Māghasnānamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/17
Title: Māghasnānamāhātmya
Dimensions: 20 x 6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/966
Remarks:
Reel No. A 336-17 Inventory No. 97261
Title Māghasnānamāhātmya
Remarks assigned to the Vidyāpurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 20.0 x 6.0 cm
Folios 4
Lines per Folio 6
Foliation figures in the middle right hnd margins of verso
Scribe Gaṃgādhararāja
Date of Copying NS 798
Place of Deposit NAK
Accession No. 4/966/3
Manuscript Features
Stamp Vīrapustakālaya
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
kailāśaśikharāsīnaṃ devadevaṃ maheśvaraaṃ |
praṇipatyātha se(2)nānī māhātmyaṃ samapṛcchata ||
deva pāpaviśuddhātma karmmaṇā kena jāyate |
pāpa(3)kaṃcuka saṃśuddhaṃ, mahāpātaka nāśanaṃ ||
īśvara uvāca ||
śrūyatāṃ putra senāni pā(4)takānāṃ viśodhanaṃ |
brahmahatyādibhiḥ pāpair mucyate sarvvakilviṣaiḥ ||
gaṃgādi sarvva(5)tīrtheṣu māghasnānaṃ kṛte sati |
sa mukta sarvvapāpebhyaḥ prāpnoti paramāṅgatiṃ || (fol. 1v1–5)
End
anena brahmabījena, prabhāvojjvalatejasā |
duritogha(!) vināśārthaṃ, mantrapūtena siñcayet ||
haviṣyānnaṃ ca bhuṃjīta, māghasnānaphalaṃ labhet |
labhate sarvvakāmaṃ ca, mucyate sarvva kilviṣāt ||
phalam e(2)kaṃ tyajed yac ca, tatphalaṃ pūrṇṇimādine |
brāhmaṇāya pradātavyaṃ, paścāt prāsanam ārabhet || (fol. 4r5–4v2)
Colophon
iti vidyāpurāṇe, maghasnānamāhātmyaṃ samāptaṃ || ❁ || śubham astu savvadā || ❁ ||(4) saṃvat 798 māghaśukla pūrṇṇamasyāṃ(!) tithau, likhita (!) vipra śrīgaṃgādhararājena || || (fol. 4v3–4)
Microfilm Details
Reel No. A 336/17
Date of Filming 30-04-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-04-2004
Bibliography